वांछित मन्त्र चुनें

पव॑माना दि॒वस्पर्य॒न्तरि॑क्षादसृक्षत । पृ॒थि॒व्या अधि॒ सान॑वि ॥

अंग्रेज़ी लिप्यंतरण

pavamānā divas pary antarikṣād asṛkṣata | pṛthivyā adhi sānavi ||

पद पाठ

पव॑मानाः । दि॒वः । परि॑ । अ॒न्तरि॑क्षात् । अ॒सृ॒क्ष॒त॒ । पृ॒थि॒व्याः । अधि॑ । सान॑वि ॥ ९.६३.२७

ऋग्वेद » मण्डल:9» सूक्त:63» मन्त्र:27 | अष्टक:7» अध्याय:1» वर्ग:35» मन्त्र:2 | मण्डल:9» अनुवाक:3» मन्त्र:27


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - जो शूरवीर (दिवस्परि) द्युलोक से ऊपर (अन्तरिक्षात्) अन्तरिक्ष और (पृथिव्याः अधि) पृथिवीलोक के बीच में (सानवि) शूरवीरता धर्म से सर्वोपरि होकर विराजमान हैं, वे (पवमानाः) स्वयं पवित्र होकर (असृक्षत) शुभगुणों को उत्पन्न करते हैं ॥२७॥
भावार्थभाषाः - परमात्मा उपदेश करते हैं कि पुरुषो ! तुम अपने शूरवीरतादि धर्मों से इस संसार के उच्च शिखर पर विराजमान होकर सबकी रक्षा करो ॥२७॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - शूरादयः (दिवस्परि) द्युलोकादुपरि (अन्तरिक्षात्) अन्तरिक्षतः तथा (पृथिव्याः अधि) पृथ्वीलोकस्य मध्ये (सानवि) शौर्येण सर्वोपरि विराजते ते वीराः (पवमानाः) स्वयं पवित्रीभूय (असृक्षत) शुभगुणमुत्पादयन्ति ॥२७॥